Helping The others Realize The Advantages Of bhairav kavach

Wiki Article

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः ॥

 

आग्नेयां च रुरुः पातु दक्षिणे चण्डभैरवः

अनुष्टुप् छन्दः । श्रीबटुकभैरवो देवता ।

सम्भाव्यः सर्वदुष्टघ्नः पातु स्वस्थानवल्लभः ॥ २०॥

सम्पूजकः शुचिस्नातः भक्तियुक्तः समाहितः ।

पिङ्गलाक्षो मञ्जुयुद्धे युद्धे नित्यं जयप्रदः ।

दीप्ताकारं विशदवदनं सुप्रसन्नं त्रिनेत्रं



ಸಹಸ್ರಾರೇ ಮಹಾಪದ್ಮೇ ಕರ್ಪೂರಧವಲೋ click here ಗುರುಃ

ಆಗ್ನೇಯ್ಯಾಂ ಚ ರುರುಃ ಪಾತು ದಕ್ಷಿಣೇ ಚಂಡಭೈರವಃ





कुरुद्वयं महेशानि मोहने परिकीर्तितम् ॥ ८॥

Report this wiki page